A beautiful Sanskrit Kavitha on Ma Bharathi
जय जय हे भगवति सुरभारति !
तव चरणौ प्रणमाम: ।।
नादतत्वमयि जय वागीश्वरि !
शरणं ते गच्छाम: ।।1।।
त्वमसि शरण्या त्रिभुवनधन्या
सुरमुनिवन्दितचरणा ।
नवरसमधुरा कवितामुखरा
स्मितरूचिरूचिराभरणा ।।2।।
आसीना भव मानसहंसे
कुन्दतुहिनशशिधवले !
हर जडतां कुरू बुद्धिविकासं
सितपंकजरूचिविमले ! ।।3।।
ललितकलामयि ज्ञानविभामयि
वीणापुस्तकधारिणि ! ।।
मतिरास्तां नो तव पदकमले
अयि कुण्ठाविषहारिणि ! ।।4।।
जय जय हे भगवति सुरभारति !
तव चरणौ प्रणमाम:
No comments:
Post a Comment